Declension table of ?kṣīptavat

Deva

MasculineSingularDualPlural
Nominativekṣīptavān kṣīptavantau kṣīptavantaḥ
Vocativekṣīptavan kṣīptavantau kṣīptavantaḥ
Accusativekṣīptavantam kṣīptavantau kṣīptavataḥ
Instrumentalkṣīptavatā kṣīptavadbhyām kṣīptavadbhiḥ
Dativekṣīptavate kṣīptavadbhyām kṣīptavadbhyaḥ
Ablativekṣīptavataḥ kṣīptavadbhyām kṣīptavadbhyaḥ
Genitivekṣīptavataḥ kṣīptavatoḥ kṣīptavatām
Locativekṣīptavati kṣīptavatoḥ kṣīptavatsu

Compound kṣīptavat -

Adverb -kṣīptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria