Declension table of ?kṣīpta

Deva

NeuterSingularDualPlural
Nominativekṣīptam kṣīpte kṣīptāni
Vocativekṣīpta kṣīpte kṣīptāni
Accusativekṣīptam kṣīpte kṣīptāni
Instrumentalkṣīptena kṣīptābhyām kṣīptaiḥ
Dativekṣīptāya kṣīptābhyām kṣīptebhyaḥ
Ablativekṣīptāt kṣīptābhyām kṣīptebhyaḥ
Genitivekṣīptasya kṣīptayoḥ kṣīptānām
Locativekṣīpte kṣīptayoḥ kṣīpteṣu

Compound kṣīpta -

Adverb -kṣīptam -kṣīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria