Declension table of ?kṣīpta

Deva

MasculineSingularDualPlural
Nominativekṣīptaḥ kṣīptau kṣīptāḥ
Vocativekṣīpta kṣīptau kṣīptāḥ
Accusativekṣīptam kṣīptau kṣīptān
Instrumentalkṣīptena kṣīptābhyām kṣīptaiḥ kṣīptebhiḥ
Dativekṣīptāya kṣīptābhyām kṣīptebhyaḥ
Ablativekṣīptāt kṣīptābhyām kṣīptebhyaḥ
Genitivekṣīptasya kṣīptayoḥ kṣīptānām
Locativekṣīpte kṣīptayoḥ kṣīpteṣu

Compound kṣīpta -

Adverb -kṣīptam -kṣīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria