सुबन्तावली ?क्षीजिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षीजिष्यमाणः क्षीजिष्यमाणौ क्षीजिष्यमाणाः
सम्बोधनम्क्षीजिष्यमाण क्षीजिष्यमाणौ क्षीजिष्यमाणाः
द्वितीयाक्षीजिष्यमाणम् क्षीजिष्यमाणौ क्षीजिष्यमाणान्
तृतीयाक्षीजिष्यमाणेन क्षीजिष्यमाणाभ्याम् क्षीजिष्यमाणैः क्षीजिष्यमाणेभिः
चतुर्थीक्षीजिष्यमाणाय क्षीजिष्यमाणाभ्याम् क्षीजिष्यमाणेभ्यः
पञ्चमीक्षीजिष्यमाणात् क्षीजिष्यमाणाभ्याम् क्षीजिष्यमाणेभ्यः
षष्ठीक्षीजिष्यमाणस्य क्षीजिष्यमाणयोः क्षीजिष्यमाणानाम्
सप्तमीक्षीजिष्यमाणे क्षीजिष्यमाणयोः क्षीजिष्यमाणेषु

समास क्षीजिष्यमाण

अव्यय ॰क्षीजिष्यमाणम् ॰क्षीजिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria