Declension table of ?kṣībyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣībyamāṇā kṣībyamāṇe kṣībyamāṇāḥ
Vocativekṣībyamāṇe kṣībyamāṇe kṣībyamāṇāḥ
Accusativekṣībyamāṇām kṣībyamāṇe kṣībyamāṇāḥ
Instrumentalkṣībyamāṇayā kṣībyamāṇābhyām kṣībyamāṇābhiḥ
Dativekṣībyamāṇāyai kṣībyamāṇābhyām kṣībyamāṇābhyaḥ
Ablativekṣībyamāṇāyāḥ kṣībyamāṇābhyām kṣībyamāṇābhyaḥ
Genitivekṣībyamāṇāyāḥ kṣībyamāṇayoḥ kṣībyamāṇānām
Locativekṣībyamāṇāyām kṣībyamāṇayoḥ kṣībyamāṇāsu

Adverb -kṣībyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria