Declension table of ?kṣībiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣībiṣyan kṣībiṣyantau kṣībiṣyantaḥ
Vocativekṣībiṣyan kṣībiṣyantau kṣībiṣyantaḥ
Accusativekṣībiṣyantam kṣībiṣyantau kṣībiṣyataḥ
Instrumentalkṣībiṣyatā kṣībiṣyadbhyām kṣībiṣyadbhiḥ
Dativekṣībiṣyate kṣībiṣyadbhyām kṣībiṣyadbhyaḥ
Ablativekṣībiṣyataḥ kṣībiṣyadbhyām kṣībiṣyadbhyaḥ
Genitivekṣībiṣyataḥ kṣībiṣyatoḥ kṣībiṣyatām
Locativekṣībiṣyati kṣībiṣyatoḥ kṣībiṣyatsu

Compound kṣībiṣyat -

Adverb -kṣībiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria