Declension table of ?kṣībiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣībiṣyantī kṣībiṣyantyau kṣībiṣyantyaḥ
Vocativekṣībiṣyanti kṣībiṣyantyau kṣībiṣyantyaḥ
Accusativekṣībiṣyantīm kṣībiṣyantyau kṣībiṣyantīḥ
Instrumentalkṣībiṣyantyā kṣībiṣyantībhyām kṣībiṣyantībhiḥ
Dativekṣībiṣyantyai kṣībiṣyantībhyām kṣībiṣyantībhyaḥ
Ablativekṣībiṣyantyāḥ kṣībiṣyantībhyām kṣībiṣyantībhyaḥ
Genitivekṣībiṣyantyāḥ kṣībiṣyantyoḥ kṣībiṣyantīnām
Locativekṣībiṣyantyām kṣībiṣyantyoḥ kṣībiṣyantīṣu

Compound kṣībiṣyanti - kṣībiṣyantī -

Adverb -kṣībiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria