Declension table of ?kṣībantī

Deva

FeminineSingularDualPlural
Nominativekṣībantī kṣībantyau kṣībantyaḥ
Vocativekṣībanti kṣībantyau kṣībantyaḥ
Accusativekṣībantīm kṣībantyau kṣībantīḥ
Instrumentalkṣībantyā kṣībantībhyām kṣībantībhiḥ
Dativekṣībantyai kṣībantībhyām kṣībantībhyaḥ
Ablativekṣībantyāḥ kṣībantībhyām kṣībantībhyaḥ
Genitivekṣībantyāḥ kṣībantyoḥ kṣībantīnām
Locativekṣībantyām kṣībantyoḥ kṣībantīṣu

Compound kṣībanti - kṣībantī -

Adverb -kṣībanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria