Declension table of ?kṣībamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣībamāṇam kṣībamāṇe kṣībamāṇāni
Vocativekṣībamāṇa kṣībamāṇe kṣībamāṇāni
Accusativekṣībamāṇam kṣībamāṇe kṣībamāṇāni
Instrumentalkṣībamāṇena kṣībamāṇābhyām kṣībamāṇaiḥ
Dativekṣībamāṇāya kṣībamāṇābhyām kṣībamāṇebhyaḥ
Ablativekṣībamāṇāt kṣībamāṇābhyām kṣībamāṇebhyaḥ
Genitivekṣībamāṇasya kṣībamāṇayoḥ kṣībamāṇānām
Locativekṣībamāṇe kṣībamāṇayoḥ kṣībamāṇeṣu

Compound kṣībamāṇa -

Adverb -kṣībamāṇam -kṣībamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria