Declension table of ?kṣībaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣībaṇīyaḥ kṣībaṇīyau kṣībaṇīyāḥ
Vocativekṣībaṇīya kṣībaṇīyau kṣībaṇīyāḥ
Accusativekṣībaṇīyam kṣībaṇīyau kṣībaṇīyān
Instrumentalkṣībaṇīyena kṣībaṇīyābhyām kṣībaṇīyaiḥ kṣībaṇīyebhiḥ
Dativekṣībaṇīyāya kṣībaṇīyābhyām kṣībaṇīyebhyaḥ
Ablativekṣībaṇīyāt kṣībaṇīyābhyām kṣībaṇīyebhyaḥ
Genitivekṣībaṇīyasya kṣībaṇīyayoḥ kṣībaṇīyānām
Locativekṣībaṇīye kṣībaṇīyayoḥ kṣībaṇīyeṣu

Compound kṣībaṇīya -

Adverb -kṣībaṇīyam -kṣībaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria