Declension table of ?kṣiṇvat

Deva

MasculineSingularDualPlural
Nominativekṣiṇvan kṣiṇvantau kṣiṇvantaḥ
Vocativekṣiṇvan kṣiṇvantau kṣiṇvantaḥ
Accusativekṣiṇvantam kṣiṇvantau kṣiṇvataḥ
Instrumentalkṣiṇvatā kṣiṇvadbhyām kṣiṇvadbhiḥ
Dativekṣiṇvate kṣiṇvadbhyām kṣiṇvadbhyaḥ
Ablativekṣiṇvataḥ kṣiṇvadbhyām kṣiṇvadbhyaḥ
Genitivekṣiṇvataḥ kṣiṇvatoḥ kṣiṇvatām
Locativekṣiṇvati kṣiṇvatoḥ kṣiṇvatsu

Compound kṣiṇvat -

Adverb -kṣiṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria