Declension table of ?kṣiṇat

Deva

NeuterSingularDualPlural
Nominativekṣiṇat kṣiṇantī kṣiṇatī kṣiṇanti
Vocativekṣiṇat kṣiṇantī kṣiṇatī kṣiṇanti
Accusativekṣiṇat kṣiṇantī kṣiṇatī kṣiṇanti
Instrumentalkṣiṇatā kṣiṇadbhyām kṣiṇadbhiḥ
Dativekṣiṇate kṣiṇadbhyām kṣiṇadbhyaḥ
Ablativekṣiṇataḥ kṣiṇadbhyām kṣiṇadbhyaḥ
Genitivekṣiṇataḥ kṣiṇatoḥ kṣiṇatām
Locativekṣiṇati kṣiṇatoḥ kṣiṇatsu

Adverb -kṣiṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria