Declension table of ?kṣiṇat

Deva

MasculineSingularDualPlural
Nominativekṣiṇan kṣiṇantau kṣiṇantaḥ
Vocativekṣiṇan kṣiṇantau kṣiṇantaḥ
Accusativekṣiṇantam kṣiṇantau kṣiṇataḥ
Instrumentalkṣiṇatā kṣiṇadbhyām kṣiṇadbhiḥ
Dativekṣiṇate kṣiṇadbhyām kṣiṇadbhyaḥ
Ablativekṣiṇataḥ kṣiṇadbhyām kṣiṇadbhyaḥ
Genitivekṣiṇataḥ kṣiṇatoḥ kṣiṇatām
Locativekṣiṇati kṣiṇatoḥ kṣiṇatsu

Compound kṣiṇat -

Adverb -kṣiṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria