Declension table of kṣetrajña

Deva

NeuterSingularDualPlural
Nominativekṣetrajñam kṣetrajñe kṣetrajñāni
Vocativekṣetrajña kṣetrajñe kṣetrajñāni
Accusativekṣetrajñam kṣetrajñe kṣetrajñāni
Instrumentalkṣetrajñena kṣetrajñābhyām kṣetrajñaiḥ
Dativekṣetrajñāya kṣetrajñābhyām kṣetrajñebhyaḥ
Ablativekṣetrajñāt kṣetrajñābhyām kṣetrajñebhyaḥ
Genitivekṣetrajñasya kṣetrajñayoḥ kṣetrajñānām
Locativekṣetrajñe kṣetrajñayoḥ kṣetrajñeṣu

Compound kṣetrajña -

Adverb -kṣetrajñam -kṣetrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria