सुबन्तावली ?क्षेत्राजीव

Roma

पुमान्एकद्विबहु
प्रथमाक्षेत्राजीवः क्षेत्राजीवौ क्षेत्राजीवाः
सम्बोधनम्क्षेत्राजीव क्षेत्राजीवौ क्षेत्राजीवाः
द्वितीयाक्षेत्राजीवम् क्षेत्राजीवौ क्षेत्राजीवान्
तृतीयाक्षेत्राजीवेन क्षेत्राजीवाभ्याम् क्षेत्राजीवैः क्षेत्राजीवेभिः
चतुर्थीक्षेत्राजीवाय क्षेत्राजीवाभ्याम् क्षेत्राजीवेभ्यः
पञ्चमीक्षेत्राजीवात् क्षेत्राजीवाभ्याम् क्षेत्राजीवेभ्यः
षष्ठीक्षेत्राजीवस्य क्षेत्राजीवयोः क्षेत्राजीवानाम्
सप्तमीक्षेत्राजीवे क्षेत्राजीवयोः क्षेत्राजीवेषु

समास क्षेत्राजीव

अव्यय ॰क्षेत्राजीवम् ॰क्षेत्राजीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria