Declension table of ?kṣetavya

Deva

MasculineSingularDualPlural
Nominativekṣetavyaḥ kṣetavyau kṣetavyāḥ
Vocativekṣetavya kṣetavyau kṣetavyāḥ
Accusativekṣetavyam kṣetavyau kṣetavyān
Instrumentalkṣetavyena kṣetavyābhyām kṣetavyaiḥ kṣetavyebhiḥ
Dativekṣetavyāya kṣetavyābhyām kṣetavyebhyaḥ
Ablativekṣetavyāt kṣetavyābhyām kṣetavyebhyaḥ
Genitivekṣetavyasya kṣetavyayoḥ kṣetavyānām
Locativekṣetavye kṣetavyayoḥ kṣetavyeṣu

Compound kṣetavya -

Adverb -kṣetavyam -kṣetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria