Declension table of ?kṣepyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣepyamāṇam kṣepyamāṇe kṣepyamāṇāni
Vocativekṣepyamāṇa kṣepyamāṇe kṣepyamāṇāni
Accusativekṣepyamāṇam kṣepyamāṇe kṣepyamāṇāni
Instrumentalkṣepyamāṇena kṣepyamāṇābhyām kṣepyamāṇaiḥ
Dativekṣepyamāṇāya kṣepyamāṇābhyām kṣepyamāṇebhyaḥ
Ablativekṣepyamāṇāt kṣepyamāṇābhyām kṣepyamāṇebhyaḥ
Genitivekṣepyamāṇasya kṣepyamāṇayoḥ kṣepyamāṇānām
Locativekṣepyamāṇe kṣepyamāṇayoḥ kṣepyamāṇeṣu

Compound kṣepyamāṇa -

Adverb -kṣepyamāṇam -kṣepyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria