Declension table of ?kṣepsyamāna

Deva

NeuterSingularDualPlural
Nominativekṣepsyamānam kṣepsyamāne kṣepsyamānāni
Vocativekṣepsyamāna kṣepsyamāne kṣepsyamānāni
Accusativekṣepsyamānam kṣepsyamāne kṣepsyamānāni
Instrumentalkṣepsyamānena kṣepsyamānābhyām kṣepsyamānaiḥ
Dativekṣepsyamānāya kṣepsyamānābhyām kṣepsyamānebhyaḥ
Ablativekṣepsyamānāt kṣepsyamānābhyām kṣepsyamānebhyaḥ
Genitivekṣepsyamānasya kṣepsyamānayoḥ kṣepsyamānānām
Locativekṣepsyamāne kṣepsyamānayoḥ kṣepsyamāneṣu

Compound kṣepsyamāna -

Adverb -kṣepsyamānam -kṣepsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria