Declension table of ?kṣepsyamāna

Deva

MasculineSingularDualPlural
Nominativekṣepsyamānaḥ kṣepsyamānau kṣepsyamānāḥ
Vocativekṣepsyamāna kṣepsyamānau kṣepsyamānāḥ
Accusativekṣepsyamānam kṣepsyamānau kṣepsyamānān
Instrumentalkṣepsyamānena kṣepsyamānābhyām kṣepsyamānaiḥ kṣepsyamānebhiḥ
Dativekṣepsyamānāya kṣepsyamānābhyām kṣepsyamānebhyaḥ
Ablativekṣepsyamānāt kṣepsyamānābhyām kṣepsyamānebhyaḥ
Genitivekṣepsyamānasya kṣepsyamānayoḥ kṣepsyamānānām
Locativekṣepsyamāne kṣepsyamānayoḥ kṣepsyamāneṣu

Compound kṣepsyamāna -

Adverb -kṣepsyamānam -kṣepsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria