Declension table of ?kṣepita

Deva

NeuterSingularDualPlural
Nominativekṣepitam kṣepite kṣepitāni
Vocativekṣepita kṣepite kṣepitāni
Accusativekṣepitam kṣepite kṣepitāni
Instrumentalkṣepitena kṣepitābhyām kṣepitaiḥ
Dativekṣepitāya kṣepitābhyām kṣepitebhyaḥ
Ablativekṣepitāt kṣepitābhyām kṣepitebhyaḥ
Genitivekṣepitasya kṣepitayoḥ kṣepitānām
Locativekṣepite kṣepitayoḥ kṣepiteṣu

Compound kṣepita -

Adverb -kṣepitam -kṣepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria