Declension table of ?kṣepita

Deva

MasculineSingularDualPlural
Nominativekṣepitaḥ kṣepitau kṣepitāḥ
Vocativekṣepita kṣepitau kṣepitāḥ
Accusativekṣepitam kṣepitau kṣepitān
Instrumentalkṣepitena kṣepitābhyām kṣepitaiḥ kṣepitebhiḥ
Dativekṣepitāya kṣepitābhyām kṣepitebhyaḥ
Ablativekṣepitāt kṣepitābhyām kṣepitebhyaḥ
Genitivekṣepitasya kṣepitayoḥ kṣepitānām
Locativekṣepite kṣepitayoḥ kṣepiteṣu

Compound kṣepita -

Adverb -kṣepitam -kṣepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria