Declension table of ?kṣepayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣepayitavyā kṣepayitavye kṣepayitavyāḥ
Vocativekṣepayitavye kṣepayitavye kṣepayitavyāḥ
Accusativekṣepayitavyām kṣepayitavye kṣepayitavyāḥ
Instrumentalkṣepayitavyayā kṣepayitavyābhyām kṣepayitavyābhiḥ
Dativekṣepayitavyāyai kṣepayitavyābhyām kṣepayitavyābhyaḥ
Ablativekṣepayitavyāyāḥ kṣepayitavyābhyām kṣepayitavyābhyaḥ
Genitivekṣepayitavyāyāḥ kṣepayitavyayoḥ kṣepayitavyānām
Locativekṣepayitavyāyām kṣepayitavyayoḥ kṣepayitavyāsu

Adverb -kṣepayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria