सुबन्तावली ?क्षेपयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षेपयितव्यः क्षेपयितव्यौ क्षेपयितव्याः
सम्बोधनम्क्षेपयितव्य क्षेपयितव्यौ क्षेपयितव्याः
द्वितीयाक्षेपयितव्यम् क्षेपयितव्यौ क्षेपयितव्यान्
तृतीयाक्षेपयितव्येन क्षेपयितव्याभ्याम् क्षेपयितव्यैः क्षेपयितव्येभिः
चतुर्थीक्षेपयितव्याय क्षेपयितव्याभ्याम् क्षेपयितव्येभ्यः
पञ्चमीक्षेपयितव्यात् क्षेपयितव्याभ्याम् क्षेपयितव्येभ्यः
षष्ठीक्षेपयितव्यस्य क्षेपयितव्ययोः क्षेपयितव्यानाम्
सप्तमीक्षेपयितव्ये क्षेपयितव्ययोः क्षेपयितव्येषु

समास क्षेपयितव्य

अव्यय ॰क्षेपयितव्यम् ॰क्षेपयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria