Declension table of ?kṣepayitavya

Deva

MasculineSingularDualPlural
Nominativekṣepayitavyaḥ kṣepayitavyau kṣepayitavyāḥ
Vocativekṣepayitavya kṣepayitavyau kṣepayitavyāḥ
Accusativekṣepayitavyam kṣepayitavyau kṣepayitavyān
Instrumentalkṣepayitavyena kṣepayitavyābhyām kṣepayitavyaiḥ kṣepayitavyebhiḥ
Dativekṣepayitavyāya kṣepayitavyābhyām kṣepayitavyebhyaḥ
Ablativekṣepayitavyāt kṣepayitavyābhyām kṣepayitavyebhyaḥ
Genitivekṣepayitavyasya kṣepayitavyayoḥ kṣepayitavyānām
Locativekṣepayitavye kṣepayitavyayoḥ kṣepayitavyeṣu

Compound kṣepayitavya -

Adverb -kṣepayitavyam -kṣepayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria