Declension table of ?kṣepayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣepayiṣyat kṣepayiṣyantī kṣepayiṣyatī kṣepayiṣyanti
Vocativekṣepayiṣyat kṣepayiṣyantī kṣepayiṣyatī kṣepayiṣyanti
Accusativekṣepayiṣyat kṣepayiṣyantī kṣepayiṣyatī kṣepayiṣyanti
Instrumentalkṣepayiṣyatā kṣepayiṣyadbhyām kṣepayiṣyadbhiḥ
Dativekṣepayiṣyate kṣepayiṣyadbhyām kṣepayiṣyadbhyaḥ
Ablativekṣepayiṣyataḥ kṣepayiṣyadbhyām kṣepayiṣyadbhyaḥ
Genitivekṣepayiṣyataḥ kṣepayiṣyatoḥ kṣepayiṣyatām
Locativekṣepayiṣyati kṣepayiṣyatoḥ kṣepayiṣyatsu

Adverb -kṣepayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria