Declension table of ?kṣepayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣepayiṣyan kṣepayiṣyantau kṣepayiṣyantaḥ
Vocativekṣepayiṣyan kṣepayiṣyantau kṣepayiṣyantaḥ
Accusativekṣepayiṣyantam kṣepayiṣyantau kṣepayiṣyataḥ
Instrumentalkṣepayiṣyatā kṣepayiṣyadbhyām kṣepayiṣyadbhiḥ
Dativekṣepayiṣyate kṣepayiṣyadbhyām kṣepayiṣyadbhyaḥ
Ablativekṣepayiṣyataḥ kṣepayiṣyadbhyām kṣepayiṣyadbhyaḥ
Genitivekṣepayiṣyataḥ kṣepayiṣyatoḥ kṣepayiṣyatām
Locativekṣepayiṣyati kṣepayiṣyatoḥ kṣepayiṣyatsu

Compound kṣepayiṣyat -

Adverb -kṣepayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria