सुबन्तावली ?क्षेपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षेपयिष्यमाणः क्षेपयिष्यमाणौ क्षेपयिष्यमाणाः
सम्बोधनम्क्षेपयिष्यमाण क्षेपयिष्यमाणौ क्षेपयिष्यमाणाः
द्वितीयाक्षेपयिष्यमाणम् क्षेपयिष्यमाणौ क्षेपयिष्यमाणान्
तृतीयाक्षेपयिष्यमाणेन क्षेपयिष्यमाणाभ्याम् क्षेपयिष्यमाणैः क्षेपयिष्यमाणेभिः
चतुर्थीक्षेपयिष्यमाणाय क्षेपयिष्यमाणाभ्याम् क्षेपयिष्यमाणेभ्यः
पञ्चमीक्षेपयिष्यमाणात् क्षेपयिष्यमाणाभ्याम् क्षेपयिष्यमाणेभ्यः
षष्ठीक्षेपयिष्यमाणस्य क्षेपयिष्यमाणयोः क्षेपयिष्यमाणानाम्
सप्तमीक्षेपयिष्यमाणे क्षेपयिष्यमाणयोः क्षेपयिष्यमाणेषु

समास क्षेपयिष्यमाण

अव्यय ॰क्षेपयिष्यमाणम् ॰क्षेपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria