Declension table of ?kṣepayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣepayiṣyamāṇaḥ kṣepayiṣyamāṇau kṣepayiṣyamāṇāḥ
Vocativekṣepayiṣyamāṇa kṣepayiṣyamāṇau kṣepayiṣyamāṇāḥ
Accusativekṣepayiṣyamāṇam kṣepayiṣyamāṇau kṣepayiṣyamāṇān
Instrumentalkṣepayiṣyamāṇena kṣepayiṣyamāṇābhyām kṣepayiṣyamāṇaiḥ kṣepayiṣyamāṇebhiḥ
Dativekṣepayiṣyamāṇāya kṣepayiṣyamāṇābhyām kṣepayiṣyamāṇebhyaḥ
Ablativekṣepayiṣyamāṇāt kṣepayiṣyamāṇābhyām kṣepayiṣyamāṇebhyaḥ
Genitivekṣepayiṣyamāṇasya kṣepayiṣyamāṇayoḥ kṣepayiṣyamāṇānām
Locativekṣepayiṣyamāṇe kṣepayiṣyamāṇayoḥ kṣepayiṣyamāṇeṣu

Compound kṣepayiṣyamāṇa -

Adverb -kṣepayiṣyamāṇam -kṣepayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria