Declension table of ?kṣepayat

Deva

MasculineSingularDualPlural
Nominativekṣepayan kṣepayantau kṣepayantaḥ
Vocativekṣepayan kṣepayantau kṣepayantaḥ
Accusativekṣepayantam kṣepayantau kṣepayataḥ
Instrumentalkṣepayatā kṣepayadbhyām kṣepayadbhiḥ
Dativekṣepayate kṣepayadbhyām kṣepayadbhyaḥ
Ablativekṣepayataḥ kṣepayadbhyām kṣepayadbhyaḥ
Genitivekṣepayataḥ kṣepayatoḥ kṣepayatām
Locativekṣepayati kṣepayatoḥ kṣepayatsu

Compound kṣepayat -

Adverb -kṣepayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria