Declension table of ?kṣepayantī

Deva

FeminineSingularDualPlural
Nominativekṣepayantī kṣepayantyau kṣepayantyaḥ
Vocativekṣepayanti kṣepayantyau kṣepayantyaḥ
Accusativekṣepayantīm kṣepayantyau kṣepayantīḥ
Instrumentalkṣepayantyā kṣepayantībhyām kṣepayantībhiḥ
Dativekṣepayantyai kṣepayantībhyām kṣepayantībhyaḥ
Ablativekṣepayantyāḥ kṣepayantībhyām kṣepayantībhyaḥ
Genitivekṣepayantyāḥ kṣepayantyoḥ kṣepayantīnām
Locativekṣepayantyām kṣepayantyoḥ kṣepayantīṣu

Compound kṣepayanti - kṣepayantī -

Adverb -kṣepayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria