Declension table of ?kṣepayamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣepayamāṇā kṣepayamāṇe kṣepayamāṇāḥ
Vocativekṣepayamāṇe kṣepayamāṇe kṣepayamāṇāḥ
Accusativekṣepayamāṇām kṣepayamāṇe kṣepayamāṇāḥ
Instrumentalkṣepayamāṇayā kṣepayamāṇābhyām kṣepayamāṇābhiḥ
Dativekṣepayamāṇāyai kṣepayamāṇābhyām kṣepayamāṇābhyaḥ
Ablativekṣepayamāṇāyāḥ kṣepayamāṇābhyām kṣepayamāṇābhyaḥ
Genitivekṣepayamāṇāyāḥ kṣepayamāṇayoḥ kṣepayamāṇānām
Locativekṣepayamāṇāyām kṣepayamāṇayoḥ kṣepayamāṇāsu

Adverb -kṣepayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria