Declension table of ?kṣepayamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣepayamāṇam kṣepayamāṇe kṣepayamāṇāni
Vocativekṣepayamāṇa kṣepayamāṇe kṣepayamāṇāni
Accusativekṣepayamāṇam kṣepayamāṇe kṣepayamāṇāni
Instrumentalkṣepayamāṇena kṣepayamāṇābhyām kṣepayamāṇaiḥ
Dativekṣepayamāṇāya kṣepayamāṇābhyām kṣepayamāṇebhyaḥ
Ablativekṣepayamāṇāt kṣepayamāṇābhyām kṣepayamāṇebhyaḥ
Genitivekṣepayamāṇasya kṣepayamāṇayoḥ kṣepayamāṇānām
Locativekṣepayamāṇe kṣepayamāṇayoḥ kṣepayamāṇeṣu

Compound kṣepayamāṇa -

Adverb -kṣepayamāṇam -kṣepayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria