सुबन्तावली ?क्षेपायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षेपायितव्यः क्षेपायितव्यौ क्षेपायितव्याः
सम्बोधनम्क्षेपायितव्य क्षेपायितव्यौ क्षेपायितव्याः
द्वितीयाक्षेपायितव्यम् क्षेपायितव्यौ क्षेपायितव्यान्
तृतीयाक्षेपायितव्येन क्षेपायितव्याभ्याम् क्षेपायितव्यैः क्षेपायितव्येभिः
चतुर्थीक्षेपायितव्याय क्षेपायितव्याभ्याम् क्षेपायितव्येभ्यः
पञ्चमीक्षेपायितव्यात् क्षेपायितव्याभ्याम् क्षेपायितव्येभ्यः
षष्ठीक्षेपायितव्यस्य क्षेपायितव्ययोः क्षेपायितव्यानाम्
सप्तमीक्षेपायितव्ये क्षेपायितव्ययोः क्षेपायितव्येषु

समास क्षेपायितव्य

अव्यय ॰क्षेपायितव्यम् ॰क्षेपायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria