सुबन्तावली ?क्षेमतरा

Roma

स्त्रीएकद्विबहु
प्रथमाक्षेमतरा क्षेमतरे क्षेमतराः
सम्बोधनम्क्षेमतरे क्षेमतरे क्षेमतराः
द्वितीयाक्षेमतराम् क्षेमतरे क्षेमतराः
तृतीयाक्षेमतरया क्षेमतराभ्याम् क्षेमतराभिः
चतुर्थीक्षेमतरायै क्षेमतराभ्याम् क्षेमतराभ्यः
पञ्चमीक्षेमतरायाः क्षेमतराभ्याम् क्षेमतराभ्यः
षष्ठीक्षेमतरायाः क्षेमतरयोः क्षेमतराणाम्
सप्तमीक्षेमतरायाम् क्षेमतरयोः क्षेमतरासु

अव्यय ॰क्षेमतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria