सुबन्तावली ?क्षेममूर्तितीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षेममूर्तितीर्थम् क्षेममूर्तितीर्थे क्षेममूर्तितीर्थानि
सम्बोधनम्क्षेममूर्तितीर्थ क्षेममूर्तितीर्थे क्षेममूर्तितीर्थानि
द्वितीयाक्षेममूर्तितीर्थम् क्षेममूर्तितीर्थे क्षेममूर्तितीर्थानि
तृतीयाक्षेममूर्तितीर्थेन क्षेममूर्तितीर्थाभ्याम् क्षेममूर्तितीर्थैः
चतुर्थीक्षेममूर्तितीर्थाय क्षेममूर्तितीर्थाभ्याम् क्षेममूर्तितीर्थेभ्यः
पञ्चमीक्षेममूर्तितीर्थात् क्षेममूर्तितीर्थाभ्याम् क्षेममूर्तितीर्थेभ्यः
षष्ठीक्षेममूर्तितीर्थस्य क्षेममूर्तितीर्थयोः क्षेममूर्तितीर्थानाम्
सप्तमीक्षेममूर्तितीर्थे क्षेममूर्तितीर्थयोः क्षेममूर्तितीर्थेषु

समास क्षेममूर्तितीर्थ

अव्यय ॰क्षेममूर्तितीर्थम् ॰क्षेममूर्तितीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria