Declension table of ?kṣeṣyat

Deva

NeuterSingularDualPlural
Nominativekṣeṣyat kṣeṣyantī kṣeṣyatī kṣeṣyanti
Vocativekṣeṣyat kṣeṣyantī kṣeṣyatī kṣeṣyanti
Accusativekṣeṣyat kṣeṣyantī kṣeṣyatī kṣeṣyanti
Instrumentalkṣeṣyatā kṣeṣyadbhyām kṣeṣyadbhiḥ
Dativekṣeṣyate kṣeṣyadbhyām kṣeṣyadbhyaḥ
Ablativekṣeṣyataḥ kṣeṣyadbhyām kṣeṣyadbhyaḥ
Genitivekṣeṣyataḥ kṣeṣyatoḥ kṣeṣyatām
Locativekṣeṣyati kṣeṣyatoḥ kṣeṣyatsu

Adverb -kṣeṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria