Declension table of ?kṣayitavyā

Deva

FeminineSingularDualPlural
Nominativekṣayitavyā kṣayitavye kṣayitavyāḥ
Vocativekṣayitavye kṣayitavye kṣayitavyāḥ
Accusativekṣayitavyām kṣayitavye kṣayitavyāḥ
Instrumentalkṣayitavyayā kṣayitavyābhyām kṣayitavyābhiḥ
Dativekṣayitavyāyai kṣayitavyābhyām kṣayitavyābhyaḥ
Ablativekṣayitavyāyāḥ kṣayitavyābhyām kṣayitavyābhyaḥ
Genitivekṣayitavyāyāḥ kṣayitavyayoḥ kṣayitavyānām
Locativekṣayitavyāyām kṣayitavyayoḥ kṣayitavyāsu

Adverb -kṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria