Declension table of ?kṣayitavya

Deva

NeuterSingularDualPlural
Nominativekṣayitavyam kṣayitavye kṣayitavyāni
Vocativekṣayitavya kṣayitavye kṣayitavyāni
Accusativekṣayitavyam kṣayitavye kṣayitavyāni
Instrumentalkṣayitavyena kṣayitavyābhyām kṣayitavyaiḥ
Dativekṣayitavyāya kṣayitavyābhyām kṣayitavyebhyaḥ
Ablativekṣayitavyāt kṣayitavyābhyām kṣayitavyebhyaḥ
Genitivekṣayitavyasya kṣayitavyayoḥ kṣayitavyānām
Locativekṣayitavye kṣayitavyayoḥ kṣayitavyeṣu

Compound kṣayitavya -

Adverb -kṣayitavyam -kṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria