Declension table of ?kṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣayiṣyan kṣayiṣyantau kṣayiṣyantaḥ
Vocativekṣayiṣyan kṣayiṣyantau kṣayiṣyantaḥ
Accusativekṣayiṣyantam kṣayiṣyantau kṣayiṣyataḥ
Instrumentalkṣayiṣyatā kṣayiṣyadbhyām kṣayiṣyadbhiḥ
Dativekṣayiṣyate kṣayiṣyadbhyām kṣayiṣyadbhyaḥ
Ablativekṣayiṣyataḥ kṣayiṣyadbhyām kṣayiṣyadbhyaḥ
Genitivekṣayiṣyataḥ kṣayiṣyatoḥ kṣayiṣyatām
Locativekṣayiṣyati kṣayiṣyatoḥ kṣayiṣyatsu

Compound kṣayiṣyat -

Adverb -kṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria