Declension table of ?kṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣayiṣyantī kṣayiṣyantyau kṣayiṣyantyaḥ
Vocativekṣayiṣyanti kṣayiṣyantyau kṣayiṣyantyaḥ
Accusativekṣayiṣyantīm kṣayiṣyantyau kṣayiṣyantīḥ
Instrumentalkṣayiṣyantyā kṣayiṣyantībhyām kṣayiṣyantībhiḥ
Dativekṣayiṣyantyai kṣayiṣyantībhyām kṣayiṣyantībhyaḥ
Ablativekṣayiṣyantyāḥ kṣayiṣyantībhyām kṣayiṣyantībhyaḥ
Genitivekṣayiṣyantyāḥ kṣayiṣyantyoḥ kṣayiṣyantīnām
Locativekṣayiṣyantyām kṣayiṣyantyoḥ kṣayiṣyantīṣu

Compound kṣayiṣyanti - kṣayiṣyantī -

Adverb -kṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria