Declension table of ?kṣayat

Deva

MasculineSingularDualPlural
Nominativekṣayan kṣayantau kṣayantaḥ
Vocativekṣayan kṣayantau kṣayantaḥ
Accusativekṣayantam kṣayantau kṣayataḥ
Instrumentalkṣayatā kṣayadbhyām kṣayadbhiḥ
Dativekṣayate kṣayadbhyām kṣayadbhyaḥ
Ablativekṣayataḥ kṣayadbhyām kṣayadbhyaḥ
Genitivekṣayataḥ kṣayatoḥ kṣayatām
Locativekṣayati kṣayatoḥ kṣayatsu

Compound kṣayat -

Adverb -kṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria