Declension table of ?kṣayantī

Deva

FeminineSingularDualPlural
Nominativekṣayantī kṣayantyau kṣayantyaḥ
Vocativekṣayanti kṣayantyau kṣayantyaḥ
Accusativekṣayantīm kṣayantyau kṣayantīḥ
Instrumentalkṣayantyā kṣayantībhyām kṣayantībhiḥ
Dativekṣayantyai kṣayantībhyām kṣayantībhyaḥ
Ablativekṣayantyāḥ kṣayantībhyām kṣayantībhyaḥ
Genitivekṣayantyāḥ kṣayantyoḥ kṣayantīnām
Locativekṣayantyām kṣayantyoḥ kṣayantīṣu

Compound kṣayanti - kṣayantī -

Adverb -kṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria