Declension table of ?kṣayaṇīyā

Deva

FeminineSingularDualPlural
Nominativekṣayaṇīyā kṣayaṇīye kṣayaṇīyāḥ
Vocativekṣayaṇīye kṣayaṇīye kṣayaṇīyāḥ
Accusativekṣayaṇīyām kṣayaṇīye kṣayaṇīyāḥ
Instrumentalkṣayaṇīyayā kṣayaṇīyābhyām kṣayaṇīyābhiḥ
Dativekṣayaṇīyāyai kṣayaṇīyābhyām kṣayaṇīyābhyaḥ
Ablativekṣayaṇīyāyāḥ kṣayaṇīyābhyām kṣayaṇīyābhyaḥ
Genitivekṣayaṇīyāyāḥ kṣayaṇīyayoḥ kṣayaṇīyānām
Locativekṣayaṇīyāyām kṣayaṇīyayoḥ kṣayaṇīyāsu

Adverb -kṣayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria