Declension table of ?kṣayaṇīya

Deva

MasculineSingularDualPlural
Nominativekṣayaṇīyaḥ kṣayaṇīyau kṣayaṇīyāḥ
Vocativekṣayaṇīya kṣayaṇīyau kṣayaṇīyāḥ
Accusativekṣayaṇīyam kṣayaṇīyau kṣayaṇīyān
Instrumentalkṣayaṇīyena kṣayaṇīyābhyām kṣayaṇīyaiḥ kṣayaṇīyebhiḥ
Dativekṣayaṇīyāya kṣayaṇīyābhyām kṣayaṇīyebhyaḥ
Ablativekṣayaṇīyāt kṣayaṇīyābhyām kṣayaṇīyebhyaḥ
Genitivekṣayaṇīyasya kṣayaṇīyayoḥ kṣayaṇīyānām
Locativekṣayaṇīye kṣayaṇīyayoḥ kṣayaṇīyeṣu

Compound kṣayaṇīya -

Adverb -kṣayaṇīyam -kṣayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria