Declension table of ?kṣavitavyā

Deva

FeminineSingularDualPlural
Nominativekṣavitavyā kṣavitavye kṣavitavyāḥ
Vocativekṣavitavye kṣavitavye kṣavitavyāḥ
Accusativekṣavitavyām kṣavitavye kṣavitavyāḥ
Instrumentalkṣavitavyayā kṣavitavyābhyām kṣavitavyābhiḥ
Dativekṣavitavyāyai kṣavitavyābhyām kṣavitavyābhyaḥ
Ablativekṣavitavyāyāḥ kṣavitavyābhyām kṣavitavyābhyaḥ
Genitivekṣavitavyāyāḥ kṣavitavyayoḥ kṣavitavyānām
Locativekṣavitavyāyām kṣavitavyayoḥ kṣavitavyāsu

Adverb -kṣavitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria