Declension table of ?kṣavaṇīya

Deva

NeuterSingularDualPlural
Nominativekṣavaṇīyam kṣavaṇīye kṣavaṇīyāni
Vocativekṣavaṇīya kṣavaṇīye kṣavaṇīyāni
Accusativekṣavaṇīyam kṣavaṇīye kṣavaṇīyāni
Instrumentalkṣavaṇīyena kṣavaṇīyābhyām kṣavaṇīyaiḥ
Dativekṣavaṇīyāya kṣavaṇīyābhyām kṣavaṇīyebhyaḥ
Ablativekṣavaṇīyāt kṣavaṇīyābhyām kṣavaṇīyebhyaḥ
Genitivekṣavaṇīyasya kṣavaṇīyayoḥ kṣavaṇīyānām
Locativekṣavaṇīye kṣavaṇīyayoḥ kṣavaṇīyeṣu

Compound kṣavaṇīya -

Adverb -kṣavaṇīyam -kṣavaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria