Declension table of ?kṣattavatī

Deva

FeminineSingularDualPlural
Nominativekṣattavatī kṣattavatyau kṣattavatyaḥ
Vocativekṣattavati kṣattavatyau kṣattavatyaḥ
Accusativekṣattavatīm kṣattavatyau kṣattavatīḥ
Instrumentalkṣattavatyā kṣattavatībhyām kṣattavatībhiḥ
Dativekṣattavatyai kṣattavatībhyām kṣattavatībhyaḥ
Ablativekṣattavatyāḥ kṣattavatībhyām kṣattavatībhyaḥ
Genitivekṣattavatyāḥ kṣattavatyoḥ kṣattavatīnām
Locativekṣattavatyām kṣattavatyoḥ kṣattavatīṣu

Compound kṣattavati - kṣattavatī -

Adverb -kṣattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria