Declension table of ?kṣattavat

Deva

MasculineSingularDualPlural
Nominativekṣattavān kṣattavantau kṣattavantaḥ
Vocativekṣattavan kṣattavantau kṣattavantaḥ
Accusativekṣattavantam kṣattavantau kṣattavataḥ
Instrumentalkṣattavatā kṣattavadbhyām kṣattavadbhiḥ
Dativekṣattavate kṣattavadbhyām kṣattavadbhyaḥ
Ablativekṣattavataḥ kṣattavadbhyām kṣattavadbhyaḥ
Genitivekṣattavataḥ kṣattavatoḥ kṣattavatām
Locativekṣattavati kṣattavatoḥ kṣattavatsu

Compound kṣattavat -

Adverb -kṣattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria