Declension table of ?kṣatta

Deva

NeuterSingularDualPlural
Nominativekṣattam kṣatte kṣattāni
Vocativekṣatta kṣatte kṣattāni
Accusativekṣattam kṣatte kṣattāni
Instrumentalkṣattena kṣattābhyām kṣattaiḥ
Dativekṣattāya kṣattābhyām kṣattebhyaḥ
Ablativekṣattāt kṣattābhyām kṣattebhyaḥ
Genitivekṣattasya kṣattayoḥ kṣattānām
Locativekṣatte kṣattayoḥ kṣatteṣu

Compound kṣatta -

Adverb -kṣattam -kṣattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria