सुबन्तावली ?क्षत्रियत्व

Roma

पुमान्एकद्विबहु
प्रथमाक्षत्रियत्वः क्षत्रियत्वौ क्षत्रियत्वाः
सम्बोधनम्क्षत्रियत्व क्षत्रियत्वौ क्षत्रियत्वाः
द्वितीयाक्षत्रियत्वम् क्षत्रियत्वौ क्षत्रियत्वान्
तृतीयाक्षत्रियत्वेन क्षत्रियत्वाभ्याम् क्षत्रियत्वैः क्षत्रियत्वेभिः
चतुर्थीक्षत्रियत्वाय क्षत्रियत्वाभ्याम् क्षत्रियत्वेभ्यः
पञ्चमीक्षत्रियत्वात् क्षत्रियत्वाभ्याम् क्षत्रियत्वेभ्यः
षष्ठीक्षत्रियत्वस्य क्षत्रियत्वयोः क्षत्रियत्वानाम्
सप्तमीक्षत्रियत्वे क्षत्रियत्वयोः क्षत्रियत्वेषु

समास क्षत्रियत्व

अव्यय ॰क्षत्रियत्वम् ॰क्षत्रियत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria